B 321-20 Rāghavapāṇḍavīya(kāvya)
Manuscript culture infobox
Filmed in: B 321/20
Title: Rāghavapāṇḍavīya(kāvya)
Dimensions: 24.4 x 9.3 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/463
Remarks:
Reel No. B 321/20
Inventory No. 43730
Title Rāghavapāṇḍavῑya
Remarks
Author Kavirāja
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.4 x 9.3 cm
Binding Hole
Folios 10
Lines per Folio 6–7
Foliation figures in upper left-hand margin of verso under the abbreviation rāghava. and in lower right-hand margin of verso under the word rāmaḥ
King Kāmadeva
Place of Deposit NAK
Accession No. 1/463
Manuscript Features
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ || ||
svādhiṣṭhānāmbujarajaḥ puñjapiñjaramūrttaye |
ichādhīna (!) jagatsṛṣṭikarmmaṇe brahmaṇe namaḥ || 1 ||
punātu vaḥ sarasvatyā vilāsaśiśukaḥ śukaḥ ||
talāṃśumayamāṇīkyapañjarāntaragocaraḥ || 2 ||
brahmāṇḍamaṇḍapachadmakudamaladīrghikā || (!)
jāyatāṃ jagataḥ śāṃtyai śāṃbhavī śaktir ekalā || 3 || (fol. 1v1–3)
End
bhūcaradvijagaṇāśinaṃ
dviṣaṃ khecaradvijagaṇāśanaṃ tadā ||
taṃ vidhāya kulam agrajanmanāṃ
rākṣasakṣayakaro rabhasaḥ || 92 ||
dijarājagavībhiḥ
saṃvardditaśrīr nṛpātmajaḥ ||
jagadānaṃdayaṃ sākṣāt
kāmadeva evāvabhau || 93 || (fol. 10r2–4)
Colophon
iti haradharaṇīprasūtā kādambakūlatilakacakravartti vīraśrīkāmadevaprotsāhitakavirājapaṃḍitaviracite rāghavapāṃḍavīye prathamaḥ sarggāḥ || || (fol. 10r4–5)
Microfilm Details
Reel No. B 321/20
Date of Filming 14-07-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 24-10-2003