B 321-20 Rāghavapāṇḍavīya(kāvya)

Manuscript culture infobox

Filmed in: B 321/20
Title: Rāghavapāṇḍavīya(kāvya)
Dimensions: 24.4 x 9.3 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/463
Remarks:

Reel No. B 321/20

Inventory No. 43730

Title Rāghavapāṇḍavῑya

Remarks

Author Kavirāja

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.4 x 9.3 cm

Binding Hole

Folios 10

Lines per Folio 6–7

Foliation figures in upper left-hand margin of verso under the abbreviation rāghava. and in lower right-hand margin of verso under the word rāmaḥ

King Kāmadeva

Place of Deposit NAK

Accession No. 1/463

Manuscript Features

Excerpts

Beginning

||    || śrīgaṇeśāya namaḥ ||    ||

svādhiṣṭhānāmbujarajaḥ puñjapiñjaramūrttaye |
ichādhīna (!) jagatsṛṣṭikarmmaṇe brahmaṇe namaḥ || 1 ||

punātu vaḥ sarasvatyā vilāsaśiśukaḥ śukaḥ ||
talāṃśumayamāṇīkyapañjarāntaragocaraḥ || 2 ||

brahmāṇḍamaṇḍapachadmakudamaladīrghikā || (!)
jāyatāṃ jagataḥ śāṃtyai śāṃbhavī śaktir ekalā || 3 || (fol. 1v1–3)

End

bhūcaradvijagaṇāśinaṃ
dviṣaṃ khecaradvijagaṇāśanaṃ tadā ||
taṃ vidhāya kulam agrajanmanāṃ
rākṣasakṣayakaro rabhasaḥ || 92 ||

dijarājagavībhiḥ
saṃvardditaśrīr nṛpātmajaḥ ||
jagadānaṃdayaṃ sākṣāt
kāmadeva evāvabhau || 93 || (fol. 10r2–4)

Colophon

iti haradharaṇīprasūtā kādambakūlatilakacakravartti vīraśrīkāmadevaprotsāhitakavirājapaṃḍitaviracite rāghavapāṃḍavīye prathamaḥ sarggāḥ ||    || (fol. 10r4–5)

Microfilm Details

Reel No. B 321/20

Date of Filming 14-07-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 24-10-2003